Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 17:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদানীং পিতৰো যীশুং জগাদ, হে প্ৰভো স্থিতিৰত্ৰাস্মাকং শুভা, যদি ভৱতানুমন্যতে, তৰ্হি ভৱদৰ্থমেকং মূসাৰ্থমেকম্ এলিযাৰ্থঞ্চৈকম্ ইতি ত্ৰীণি দূষ্যাণি নিৰ্ম্মম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদানীং পিতরো যীশুং জগাদ, হে প্রভো স্থিতিরত্রাস্মাকং শুভা, যদি ভৱতানুমন্যতে, তর্হি ভৱদর্থমেকং মূসার্থমেকম্ এলিযার্থঞ্চৈকম্ ইতি ত্রীণি দূষ্যাণি নির্ম্মম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါနီံ ပိတရော ယီၑုံ ဇဂါဒ, ဟေ ပြဘော သ္ထိတိရတြာသ္မာကံ ၑုဘာ, ယဒိ ဘဝတာနုမနျတေ, တရှိ ဘဝဒရ္ထမေကံ မူသာရ္ထမေကမ် ဧလိယာရ္ထဉ္စဲကမ် ဣတိ တြီဏိ ဒူၐျာဏိ နိရ္မ္မမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તદાનીં પિતરો યીશું જગાદ, હે પ્રભો સ્થિતિરત્રાસ્માકં શુભા, યદિ ભવતાનુમન્યતે, તર્હિ ભવદર્થમેકં મૂસાર્થમેકમ્ એલિયાર્થઞ્ચૈકમ્ ઇતિ ત્રીણિ દૂષ્યાણિ નિર્મ્મમ|

Ver Capítulo Copiar




मत्ती 17:4
16 Referencias Cruzadas  

अन्यच्च तेन साकं संलपन्तौ मूसा एलियश्च तेभ्यो दर्शनं ददतुः।


अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते


द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos