Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দৰ্শযিয্যতে| তদানীং স তান্ ৱিহায প্ৰতস্থে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচারী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দর্শযিয্যতে| তদানীং স তান্ ৱিহায প্রতস্থে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတတ္ကာလသျ ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ ဂဝေၐယတိ, ကိန္တု ယူနသော ဘဝိၐျဒွါဒိနော လက္ၐ္မ ဝိနာနျတ် ကိမပိ လက္ၐ္မ တာန် န ဒရ္ၑယိယျတေ၊ တဒါနီံ သ တာန် ဝိဟာယ ပြတသ္ထေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 એતત્કાલસ્ય દુષ્ટો વ્યભિચારી ચ વંશો લક્ષ્મ ગવેષયતિ, કિન્તુ યૂનસો ભવિષ્યદ્વાદિનો લક્ષ્મ વિનાન્યત્ કિમપિ લક્ષ્મ તાન્ ન દર્શયિય્યતે| તદાનીં સ તાન્ વિહાય પ્રતસ્થે|

Ver Capítulo Copiar




मत्ती 16:4
15 Referencias Cruzadas  

ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।


अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।


तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।


एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।


किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।


एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos