Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু স ৱদনং পরাৱর্ত্য পিতরং জগাদ, হে ৱিঘ্নকারিন্, মৎসম্মুখাদ্ দূরীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱরীযকার্য্যাৎ মানুষীযকার্য্যং তুভ্যং রোচতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု သ ဝဒနံ ပရာဝရ္တျ ပိတရံ ဇဂါဒ, ဟေ ဝိဃ္နကာရိန်, မတ္သမ္မုခါဒ် ဒူရီဘဝ, တွံ မာံ ဗာဓသေ, ဤၑွရီယကာရျျာတ် မာနုၐီယကာရျျံ တုဘျံ ရောစတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ સ વદનં પરાવર્ત્ય પિતરં જગાદ, હે વિઘ્નકારિન્, મત્સમ્મુખાદ્ દૂરીભવ, ત્વં માં બાધસે, ઈશ્વરીયકાર્ય્યાત્ માનુષીયકાર્ય્યં તુભ્યં રોચતે|

Ver Capítulo Copiar




मत्ती 16:23
19 Referencias Cruzadas  

तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।


विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।


तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।


तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।


इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।


तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।


तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।


पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos