Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদানীং যীশুঃ স্ৱশিষ্যান্ আহূয গদিতৱান্, এতজ্জননিৱহেষু মম দযা জাযতে, এতে দিনত্ৰযং মযা সাকং সন্তি, এষাং ভক্ষ্যৱস্তু চ কঞ্চিদপি নাস্তি, তস্মাদহমেতানকৃতাহাৰান্ ন ৱিস্ৰক্ষ্যামি, তথাৎৱে ৱৰ্ত্মমধ্যে ক্লাম্যেষুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদানীং যীশুঃ স্ৱশিষ্যান্ আহূয গদিতৱান্, এতজ্জননিৱহেষু মম দযা জাযতে, এতে দিনত্রযং মযা সাকং সন্তি, এষাং ভক্ষ্যৱস্তু চ কঞ্চিদপি নাস্তি, তস্মাদহমেতানকৃতাহারান্ ন ৱিস্রক্ষ্যামি, তথাৎৱে ৱর্ত্মমধ্যে ক্লাম্যেষুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါနီံ ယီၑုး သွၑိၐျာန် အာဟူယ ဂဒိတဝါန်, ဧတဇ္ဇနနိဝဟေၐု မမ ဒယာ ဇာယတေ, ဧတေ ဒိနတြယံ မယာ သာကံ သန္တိ, ဧၐာံ ဘက္ၐျဝသ္တု စ ကဉ္စိဒပိ နာသ္တိ, တသ္မာဒဟမေတာနကၖတာဟာရာန် န ဝိသြက္ၐျာမိ, တထာတွေ ဝရ္တ္မမဓျေ က္လာမျေၐုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદાનીં યીશુઃ સ્વશિષ્યાન્ આહૂય ગદિતવાન્, એતજ્જનનિવહેષુ મમ દયા જાયતે, એતે દિનત્રયં મયા સાકં સન્તિ, એષાં ભક્ષ્યવસ્તુ ચ કઞ્ચિદપિ નાસ્તિ, તસ્માદહમેતાનકૃતાહારાન્ ન વિસ્રક્ષ્યામિ, તથાત્વે વર્ત્મમધ્યે ક્લામ્યેષુઃ|

Ver Capítulo Copiar




मत्ती 15:32
17 Referencias Cruzadas  

यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।


अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।


तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?


तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।


हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;


अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,


भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos