Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশুঃ প্ৰত্যুৱাচ, যূযং পৰম্পৰাগতাচাৰেণ কুত ঈশ্ৱৰাজ্ঞাং লঙ্ৱধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশুঃ প্রত্যুৱাচ, যূযং পরম্পরাগতাচারেণ কুত ঈশ্ৱরাজ্ঞাং লঙ্ৱধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑုး ပြတျုဝါစ, ယူယံ ပရမ္ပရာဂတာစာရေဏ ကုတ ဤၑွရာဇ္ဉာံ လငွဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતો યીશુઃ પ્રત્યુવાચ, યૂયં પરમ્પરાગતાચારેણ કુત ઈશ્વરાજ્ઞાં લઙ્વધ્વે|

Ver Capítulo Copiar




मत्ती 15:3
8 Referencias Cruzadas  

तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?


ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;


इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।


ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos