Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুঃ প্ৰত্যৱদৎ, হে যোষিৎ, তৱ ৱিশ্ৱাসো মহান্ তস্মাৎ তৱ মনোভিলষিতং সিদ্য্যতু, তেন তস্যাঃ কন্যা তস্মিন্নেৱ দণ্ডে নিৰামযাভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুঃ প্রত্যৱদৎ, হে যোষিৎ, তৱ ৱিশ্ৱাসো মহান্ তস্মাৎ তৱ মনোভিলষিতং সিদ্য্যতু, তেন তস্যাঃ কন্যা তস্মিন্নেৱ দণ্ডে নিরামযাভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုး ပြတျဝဒတ်, ဟေ ယောၐိတ်, တဝ ဝိၑွာသော မဟာန် တသ္မာတ် တဝ မနောဘိလၐိတံ သိဒျျတု, တေန တသျား ကနျာ တသ္မိန္နေဝ ဒဏ္ဍေ နိရာမယာဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતો યીશુઃ પ્રત્યવદત્, હે યોષિત્, તવ વિશ્વાસો મહાન્ તસ્માત્ તવ મનોભિલષિતં સિદ્ય્યતુ, તેન તસ્યાઃ કન્યા તસ્મિન્નેવ દણ્ડે નિરામયાભવત્|

Ver Capítulo Copiar




मत्ती 15:28
21 Referencias Cruzadas  

यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति।


तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।


ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।


तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।


तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।


किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।


यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos