Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तदा पितरस्तं प्रत्यवदत्, दृष्टान्तमिममस्मान् बोधयतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা পিতৰস্তং প্ৰত্যৱদৎ, দৃষ্টান্তমিমমস্মান্ বোধযতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা পিতরস্তং প্রত্যৱদৎ, দৃষ্টান্তমিমমস্মান্ বোধযতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ပိတရသ္တံ ပြတျဝဒတ်, ဒၖၐ္ဋာန္တမိမမသ္မာန် ဗောဓယတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bOdhayatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદા પિતરસ્તં પ્રત્યવદત્, દૃષ્ટાન્તમિમમસ્માન્ બોધયતુ|

Ver Capítulo Copiar




मत्ती 15:15
6 Referencias Cruzadas  

कृषीवलीयदृष्टान्तस्यार्थं शृणुत।


सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।


यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?


दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।


तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos