Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অনন্তৰং তযোস্তৰণিমাৰূঢযোঃ পৱনো নিৱৱৃতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অনন্তরং তযোস্তরণিমারূঢযোঃ পৱনো নিৱৱৃতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အနန္တရံ တယောသ္တရဏိမာရူဎယေား ပဝနော နိဝဝၖတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 anantaraM tayOstaraNimArUPhayOH pavanO nivavRtE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 અનન્તરં તયોસ્તરણિમારૂઢયોઃ પવનો નિવવૃતે|

Ver Capítulo Copiar




मत्ती 14:32
6 Referencias Cruzadas  

यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।


अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।


तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos