Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং যীশু ৰ্বহিৰাগত্য মহান্তং জননিৱহং নিৰীক্ষ্য তেষু কাৰুণিকঃ মন্ তেষাং পীডিতজনান্ নিৰামযান্ চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং যীশু র্বহিরাগত্য মহান্তং জননিৱহং নিরীক্ষ্য তেষু কারুণিকঃ মন্ তেষাং পীডিতজনান্ নিরামযান্ চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ ယီၑု ရ္ဗဟိရာဂတျ မဟာန္တံ ဇနနိဝဟံ နိရီက္ၐျ တေၐု ကာရုဏိကး မန် တေၐာံ ပီဍိတဇနာန် နိရာမယာန် စကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદાનીં યીશુ ર્બહિરાગત્ય મહાન્તં જનનિવહં નિરીક્ષ્ય તેષુ કારુણિકઃ મન્ તેષાં પીડિતજનાન્ નિરામયાન્ ચકાર|

Ver Capítulo Copiar




मत्ती 14:14
13 Referencias Cruzadas  

ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।


अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,


तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।


भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।


पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos