Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 তে ৱিস্মযং গৎৱা কথিতৱন্ত এতস্যৈতাদৃশং জ্ঞানম্ আশ্চৰ্য্যং কৰ্ম্ম চ কস্মাদ্ অজাযত?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 তে ৱিস্মযং গৎৱা কথিতৱন্ত এতস্যৈতাদৃশং জ্ঞানম্ আশ্চর্য্যং কর্ম্ম চ কস্মাদ্ অজাযত?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 တေ ဝိသ္မယံ ဂတွာ ကထိတဝန္တ ဧတသျဲတာဒၖၑံ ဇ္ဉာနမ် အာၑ္စရျျံ ကရ္မ္မ စ ကသ္မာဒ် အဇာယတ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 tE vismayaM gatvA kathitavanta EtasyaitAdRzaM jnjAnam AzcaryyaM karmma ca kasmAd ajAyata?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 તે વિસ્મયં ગત્વા કથિતવન્ત એતસ્યૈતાદૃશં જ્ઞાનમ્ આશ્ચર્ય્યં કર્મ્મ ચ કસ્માદ્ અજાયત?

Ver Capítulo Copiar




मत्ती 13:54
14 Referencias Cruzadas  

तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।


अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।


तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।


निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।


ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos