Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:51 - सत्यवेदः। Sanskrit NT in Devanagari

51 यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 যীশুনা তে পৃষ্টা যুষ্মাভিঃ কিমেতান্যাখ্যানান্যবুধ্যন্ত? তদা তে প্ৰত্যৱদন্, সত্যং প্ৰভো|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 যীশুনা তে পৃষ্টা যুষ্মাভিঃ কিমেতান্যাখ্যানান্যবুধ্যন্ত? তদা তে প্রত্যৱদন্, সত্যং প্রভো|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ယီၑုနာ တေ ပၖၐ္ဋာ ယုၐ္မာဘိး ကိမေတာနျာချာနာနျဗုဓျန္တ? တဒါ တေ ပြတျဝဒန်, သတျံ ပြဘော၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 yIzunA tE pRSTA yuSmAbhiH kimEtAnyAkhyAnAnyabudhyanta? tadA tE pratyavadan, satyaM prabhO|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 યીશુના તે પૃષ્ટા યુષ્માભિઃ કિમેતાન્યાખ્યાનાન્યબુધ્યન્ત? તદા તે પ્રત્યવદન્, સત્યં પ્રભો|

Ver Capítulo Copiar




मत्ती 13:51
13 Referencias Cruzadas  

ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।


मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।


तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।


तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति,


तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?


अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)


दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos