Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদানীং ধাৰ্ম্মিকলোকাঃ স্ৱেষাং পিতূ ৰাজ্যে ভাস্কৰইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্ৰোতুং যস্য শ্ৰুতী আসাতে, ম শৃণুযাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদানীং ধার্ম্মিকলোকাঃ স্ৱেষাং পিতূ রাজ্যে ভাস্করইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্রোতুং যস্য শ্রুতী আসাতে, ম শৃণুযাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါနီံ ဓာရ္မ္မိကလောကား သွေၐာံ ပိတူ ရာဇျေ ဘာသ္ကရဣဝ တေဇသွိနော ဘဝိၐျန္တိ၊ ၑြောတုံ ယသျ ၑြုတီ အာသာတေ, မ ၑၖဏုယာတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_iva tEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 તદાનીં ધાર્મ્મિકલોકાઃ સ્વેષાં પિતૂ રાજ્યે ભાસ્કરઇવ તેજસ્વિનો ભવિષ્યન્તિ| શ્રોતું યસ્ય શ્રુતી આસાતે, મ શૃણુયાત્|

Ver Capítulo Copiar




मत्ती 13:43
14 Referencias Cruzadas  

यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।


वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।


अपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।


यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।


एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos