Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতঃ শ্স্যকৰ্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱৰ্দ্ধন্তাং, পশ্চাৎ কৰ্ত্তনকালে কৰ্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সৰ্ৱ্ৱে গোধূমা যুষ্মাভি ৰ্ভাণ্ডাগাৰং নীৎৱা স্থাপ্যন্তাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতঃ শ্স্যকর্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱর্দ্ধন্তাং, পশ্চাৎ কর্ত্তনকালে কর্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সর্ৱ্ৱে গোধূমা যুষ্মাভি র্ভাণ্ডাগারং নীৎৱা স্থাপ্যন্তাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတး ၑ္သျကရ္တ္တနကာလံ ယာဝဒ် ဥဘယာနျပိ သဟ ဝရ္ဒ္ဓန္တာံ, ပၑ္စာတ် ကရ္တ္တနကာလေ ကရ္တ္တကာန် ဝက္ၐျာမိ, ယူယမာဒေါ် ဝနျယဝသာနိ သံဂၖဟျ ဒါဟယိတုံ ဝီဋိကာ ဗဒွွာ သ္ထာပယတ; ကိန္တု သရွွေ ဂေါဓူမာ ယုၐ္မာဘိ ရ္ဘာဏ္ဍာဂါရံ နီတွာ သ္ထာပျန္တာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતઃ શ્સ્યકર્ત્તનકાલં યાવદ્ ઉભયાન્યપિ સહ વર્દ્ધન્તાં, પશ્ચાત્ કર્ત્તનકાલે કર્ત્તકાન્ વક્ષ્યામિ, યૂયમાદૌ વન્યયવસાનિ સંગૃહ્ય દાહયિતું વીટિકા બદ્વ્વા સ્થાપયત; કિન્તુ સર્વ્વે ગોધૂમા યુષ્માભિ ર્ભાણ્ડાગારં નીત્વા સ્થાપ્યન્તામ્|

Ver Capítulo Copiar




मत्ती 13:30
20 Referencias Cruzadas  

किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।


तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।


तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।


अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।


यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


केषाञ्चित् मानवानां पापानि विचारात् पूर्व्वं केषाञ्चित् पश्चात् प्रकाशन्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos