Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্ৰুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্ৰে ভদ্ৰবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্রুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্রে ভদ্রবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော ဂၖဟသ္ထသျ ဒါသေယာ အာဂမျ တသ္မဲ ကထယာဉ္စကြုး, ဟေ မဟေစ္ဆ, ဘဝတာ ကိံ က္ၐေတြေ ဘဒြဗီဇာနိ နော်ပျန္တ? တထာတွေ ဝနျယဝသာနိ ကၖတ အာယန်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતો ગૃહસ્થસ્ય દાસેયા આગમ્ય તસ્મૈ કથયાઞ્ચક્રુઃ, હે મહેચ્છ, ભવતા કિં ક્ષેત્રે ભદ્રબીજાનિ નૌપ્યન્ત? તથાત્વે વન્યયવસાનિ કૃત આયન્?

Ver Capítulo Copiar




मत्ती 13:27
17 Referencias Cruzadas  

किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।


ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।


तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?


स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।


हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।


तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।


तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।


किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं


हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos