Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যস্মাদ্ যস্যান্তিকে ৱৰ্দ্ধতে, তস্মাযেৱ দাযিষ্যতে, তস্মাৎ তস্য বাহুল্যং ভৱিষ্যতি, কিন্তু যস্যান্তিকে ন ৱৰ্দ্ধতে, তস্য যৎ কিঞ্চনাস্তে, তদপি তস্মাদ্ আদাযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যস্মাদ্ যস্যান্তিকে ৱর্দ্ধতে, তস্মাযেৱ দাযিষ্যতে, তস্মাৎ তস্য বাহুল্যং ভৱিষ্যতি, কিন্তু যস্যান্তিকে ন ৱর্দ্ধতে, তস্য যৎ কিঞ্চনাস্তে, তদপি তস্মাদ্ আদাযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယသ္မာဒ် ယသျာန္တိကေ ဝရ္ဒ္ဓတေ, တသ္မာယေဝ ဒါယိၐျတေ, တသ္မာတ် တသျ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယသျာန္တိကေ န ဝရ္ဒ္ဓတေ, တသျ ယတ် ကိဉ္စနာသ္တေ, တဒပိ တသ္မာဒ် အာဒါယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યસ્માદ્ યસ્યાન્તિકે વર્દ્ધતે, તસ્માયેવ દાયિષ્યતે, તસ્માત્ તસ્ય બાહુલ્યં ભવિષ્યતિ, કિન્તુ યસ્યાન્તિકે ન વર્દ્ધતે, તસ્ય યત્ કિઞ્ચનાસ્તે, તદપિ તસ્માદ્ આદાયિષ્યતે|

Ver Capítulo Copiar




मत्ती 13:12
17 Referencias Cruzadas  

तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।


येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।


अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।


किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।


किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।


तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।


तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।


अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।


पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।


तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥


अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos