Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অন্যচ্চ মনুজসুতো ৱিশ্ৰামৱাৰস্যাপি পতিৰাস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অন্যচ্চ মনুজসুতো ৱিশ্রামৱারস্যাপি পতিরাস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနျစ္စ မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပတိရာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anyacca manujasutO vizrAmavArasyApi patirAstE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અન્યચ્ચ મનુજસુતો વિશ્રામવારસ્યાપિ પતિરાસ્તે|

Ver Capítulo Copiar




मत्ती 12:8
11 Referencias Cruzadas  

यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।


यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।


ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।


किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।


मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते।


पश्चात् स तानवदत् मनुजसुतो विश्रामवारस्यापि प्रभु र्भवति।


ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।


ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।


तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos