Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অতএৱ যুষ্মানহং ৱদামি, মনুজানাং সৰ্ৱ্ৱপ্ৰকাৰপাপানাং নিন্দাযাশ্চ মৰ্ষণং ভৱিতুং শক্নোতি, কিন্তু পৱিত্ৰস্যাত্মনো ৱিৰুদ্ধনিন্দাযা মৰ্ষণং ভৱিতুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অতএৱ যুষ্মানহং ৱদামি, মনুজানাং সর্ৱ্ৱপ্রকারপাপানাং নিন্দাযাশ্চ মর্ষণং ভৱিতুং শক্নোতি, কিন্তু পৱিত্রস্যাত্মনো ৱিরুদ্ধনিন্দাযা মর্ষণং ভৱিতুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အတဧဝ ယုၐ္မာနဟံ ဝဒါမိ, မနုဇာနာံ သရွွပြကာရပါပါနာံ နိန္ဒာယာၑ္စ မရ္ၐဏံ ဘဝိတုံ ၑက္နောတိ, ကိန္တု ပဝိတြသျာတ္မနော ဝိရုဒ္ဓနိန္ဒာယာ မရ္ၐဏံ ဘဝိတုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ataEva yuSmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti, kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM na zaknOti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 અતએવ યુષ્માનહં વદામિ, મનુજાનાં સર્વ્વપ્રકારપાપાનાં નિન્દાયાશ્ચ મર્ષણં ભવિતું શક્નોતિ, કિન્તુ પવિત્રસ્યાત્મનો વિરુદ્ધનિન્દાયા મર્ષણં ભવિતું ન શક્નોતિ|

Ver Capítulo Copiar




मत्ती 12:31
15 Referencias Cruzadas  

अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।


हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।


सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते


तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?


य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता


यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।


कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos