Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পিত্ৰা মযি সৰ্ৱ্ৱাণি সমৰ্পিতানি, পিতৰং ৱিনা কোপি পুত্ৰং ন জানাতি, যান্ প্ৰতি পুত্ৰেণ পিতা প্ৰকাশ্যতে তান্ ৱিনা পুত্ৰাদ্ অন্যঃ কোপি পিতৰং ন জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পিত্রা মযি সর্ৱ্ৱাণি সমর্পিতানি, পিতরং ৱিনা কোপি পুত্রং ন জানাতি, যান্ প্রতি পুত্রেণ পিতা প্রকাশ্যতে তান্ ৱিনা পুত্রাদ্ অন্যঃ কোপি পিতরং ন জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပိတြာ မယိ သရွွာဏိ သမရ္ပိတာနိ, ပိတရံ ဝိနာ ကောပိ ပုတြံ န ဇာနာတိ, ယာန် ပြတိ ပုတြေဏ ပိတာ ပြကာၑျတေ တာန် ဝိနာ ပုတြာဒ် အနျး ကောပိ ပိတရံ န ဇာနာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 પિત્રા મયિ સર્વ્વાણિ સમર્પિતાનિ, પિતરં વિના કોપિ પુત્રં ન જાનાતિ, યાન્ પ્રતિ પુત્રેણ પિતા પ્રકાશ્યતે તાન્ વિના પુત્રાદ્ અન્યઃ કોપિ પિતરં ન જાનાતિ|

Ver Capítulo Copiar




मत्ती 11:27
21 Referencias Cruzadas  

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।


कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।


तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।


यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,


अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।


पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।


य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्।


तमहं जाने तेनाहं प्रेरित अगतोस्मि।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।


यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos