Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনৰুৱাচ, হে স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্ৰত্যেতানি ন প্ৰকাশ্য বালকান্ প্ৰতি প্ৰকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনরুৱাচ, হে স্ৱর্গপৃথিৱ্যোরেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্রত্যেতানি ন প্রকাশ্য বালকান্ প্রতি প্রকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတသ္မိန္နေဝ သမယေ ယီၑုး ပုနရုဝါစ, ဟေ သွရ္ဂပၖထိဝျောရေကာဓိပတေ ပိတသ္တွံ ဇ္ဉာနဝတော ဝိဒုၐၑ္စ လောကာန် ပြတျေတာနိ န ပြကာၑျ ဗာလကာန် ပြတိ ပြကာၑိတဝါန်, ဣတိ ဟေတောသ္တွာံ ဓနျံ ဝဒါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 એતસ્મિન્નેવ સમયે યીશુઃ પુનરુવાચ, હે સ્વર્ગપૃથિવ્યોરેકાધિપતે પિતસ્ત્વં જ્ઞાનવતો વિદુષશ્ચ લોકાન્ પ્રત્યેતાનિ ન પ્રકાશ્ય બાલકાન્ પ્રતિ પ્રકાશિતવાન્, ઇતિ હેતોસ્ત્વાં ધન્યં વદામિ|

Ver Capítulo Copiar




मत्ती 11:25
40 Referencias Cruzadas  

ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।


तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?


हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।


तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।


तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।


साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।


हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।


जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;


अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।


तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos