Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 स यत्र यत्र पुरे बह्वाश्चर्य्यं कर्म्म कृतवान्, तन्निवासिनां मनःपरावृत्त्यभावात् तानि नगराणि प्रति हन्तेत्युक्ता कथितवान्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স যত্ৰ যত্ৰ পুৰে বহ্ৱাশ্চৰ্য্যং কৰ্ম্ম কৃতৱান্, তন্নিৱাসিনাং মনঃপৰাৱৃত্ত্যভাৱাৎ তানি নগৰাণি প্ৰতি হন্তেত্যুক্তা কথিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স যত্র যত্র পুরে বহ্ৱাশ্চর্য্যং কর্ম্ম কৃতৱান্, তন্নিৱাসিনাং মনঃপরাৱৃত্ত্যভাৱাৎ তানি নগরাণি প্রতি হন্তেত্যুক্তা কথিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ယတြ ယတြ ပုရေ ဗဟွာၑ္စရျျံ ကရ္မ္မ ကၖတဝါန်, တန္နိဝါသိနာံ မနးပရာဝၖတ္တျဘာဝါတ် တာနိ နဂရာဏိ ပြတိ ဟန္တေတျုက္တာ ကထိတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સ યત્ર યત્ર પુરે બહ્વાશ્ચર્ય્યં કર્મ્મ કૃતવાન્, તન્નિવાસિનાં મનઃપરાવૃત્ત્યભાવાત્ તાનિ નગરાણિ પ્રતિ હન્તેત્યુક્તા કથિતવાન્,

Ver Capítulo Copiar




मत्ती 11:20
17 Referencias Cruzadas  

अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।


शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।


तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।


युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।


स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।


तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos