Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অনন্তৰং যোহন্ কাৰাযাং তিষ্ঠন্ খ্ৰিষ্টস্য কৰ্ম্মণাং ৱাৰ্ত্তং প্ৰাপ্য যস্যাগমনৱাৰ্ত্তাসীৎ সএৱ কিং ৎৱং? ৱা ৱযমন্যম্ অপেক্ষিষ্যামহে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অনন্তরং যোহন্ কারাযাং তিষ্ঠন্ খ্রিষ্টস্য কর্ম্মণাং ৱার্ত্তং প্রাপ্য যস্যাগমনৱার্ত্তাসীৎ সএৱ কিং ৎৱং? ৱা ৱযমন্যম্ অপেক্ষিষ্যামহে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အနန္တရံ ယောဟန် ကာရာယာံ တိၐ္ဌန် ခြိၐ္ဋသျ ကရ္မ္မဏာံ ဝါရ္တ္တံ ပြာပျ ယသျာဂမနဝါရ္တ္တာသီတ် သဧဝ ကိံ တွံ? ဝါ ဝယမနျမ် အပေက္ၐိၐျာမဟေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અનન્તરં યોહન્ કારાયાં તિષ્ઠન્ ખ્રિષ્ટસ્ય કર્મ્મણાં વાર્ત્તં પ્રાપ્ય યસ્યાગમનવાર્ત્તાસીત્ સએવ કિં ત્વં? વા વયમન્યમ્ અપેક્ષિષ્યામહે?

Ver Capítulo Copiar




मत्ती 11:2
11 Referencias Cruzadas  

इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।


पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।


तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।


अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?


पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।


अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च


एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे


यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos