Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 एते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 এতে ৱিদ্যমানজনাঃ কৈ ৰ্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 এতে ৱিদ্যমানজনাঃ কৈ র্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဧတေ ဝိဒျမာနဇနား ကဲ ရ္မယောပမီယန္တေ? ယေ ဗာလကာ ဟဋ္ဋ ဥပဝိၑျ သွံ သွံ ဗန္ဓုမာဟူယ ဝဒန္တိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 એતે વિદ્યમાનજનાઃ કૈ ર્મયોપમીયન્તે? યે બાલકા હટ્ટ ઉપવિશ્ય સ્વં સ્વં બન્ધુમાહૂય વદન્તિ,

Ver Capítulo Copiar




मत्ती 11:16
12 Referencias Cruzadas  

यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।


रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।


अहं युष्मान्त तथ्यं वदामि, विद्यमानेऽस्मिन् पुरुषे सर्व्वे वर्त्तिष्यन्ते।


हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।


युष्मानहं तथ्यं वदामि, इदानीन्तनजनानां गमनात् पूर्व्वमेव तानि सर्व्वाणि घटिष्यन्ते।


तदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च


पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?


हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।


अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos