मत्ती 11:14 - सत्यवेदः। Sanskrit NT in Devanagari14 यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः। Ver CapítuloMás versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 যদি যূযমিদং ৱাক্যং গ্ৰহীতুং শক্নুথ, তৰ্হি শ্ৰেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ယဒိ ယူယမိဒံ ဝါကျံ ဂြဟီတုံ ၑက္နုထ, တရှိ ၑြေယး, ယသျာဂမနသျ ဝစနမာသ္တေ သော'ယမ် ဧလိယး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH| Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script14 યદિ યૂયમિદં વાક્યં ગ્રહીતું શક્નુથ, તર્હિ શ્રેયઃ, યસ્યાગમનસ્ય વચનમાસ્તે સોઽયમ્ એલિયઃ| Ver Capítulo |
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।