Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 আমযগ্ৰস্তান্ স্ৱস্থান্ কুৰুত, কুষ্ঠিনঃ পৰিষ্কুৰুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্ৰাণযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 আমযগ্রস্তান্ স্ৱস্থান্ কুরুত, কুষ্ঠিনঃ পরিষ্কুরুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্রাণযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အာမယဂြသ္တာန် သွသ္ထာန် ကုရုတ, ကုၐ္ဌိနး ပရိၐ္ကုရုတ, မၖတလောကာန် ဇီဝယတ, ဘူတာန် တျာဇယတ, ဝိနာ မူလျံ ယူယမ် အလဘဓွံ ဝိနဲဝ မူလျံ ဝိၑြာဏယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 આમયગ્રસ્તાન્ સ્વસ્થાન્ કુરુત, કુષ્ઠિનઃ પરિષ્કુરુત, મૃતલોકાન્ જીવયત, ભૂતાન્ ત્યાજયત, વિના મૂલ્યં યૂયમ્ અલભધ્વં વિનૈવ મૂલ્યં વિશ્રાણયત|

Ver Capítulo Copiar




मत्ती 10:8
15 Referencias Cruzadas  

अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।


गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।


किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत।


अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।


तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।


तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।


तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos