Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ যীশুঃ কফৰ্নাহূম্পুৰমাগত্য মধ্যেগৃহঞ্চেত্য তানপৃচ্ছদ্ ৱৰ্ত্মমধ্যে যূযমন্যোন্যং কিং ৱিৱদধ্ৱে স্ম?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ যীশুঃ কফর্নাহূম্পুরমাগত্য মধ্যেগৃহঞ্চেত্য তানপৃচ্ছদ্ ৱর্ত্মমধ্যে যূযমন্যোন্যং কিং ৱিৱদধ্ৱে স্ম?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ ယီၑုး ကဖရ္နာဟူမ္ပုရမာဂတျ မဓျေဂၖဟဉ္စေတျ တာနပၖစ္ဆဒ် ဝရ္တ္မမဓျေ ယူယမနျောနျံ ကိံ ဝိဝဒဓွေ သ္မ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtya tAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvE sma?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અથ યીશુઃ કફર્નાહૂમ્પુરમાગત્ય મધ્યેગૃહઞ્ચેત્ય તાનપૃચ્છદ્ વર્ત્મમધ્યે યૂયમન્યોન્યં કિં વિવદધ્વે સ્મ?

Ver Capítulo Copiar




मार्क 9:33
10 Referencias Cruzadas  

तदनन्तरं तेषु कफर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्छुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।


इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?


स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।


स मानवेषु कस्यचित् प्रमाणं नापेक्षत यतो मनुजानां मध्ये यद्यदस्ति तत्तत् सोजानात्।


पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos