Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 ततः स तान् गाढमादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ততঃ স তান্ গাঢমাদিশদ্ যূযং মম কথা কস্মৈচিদপি মা কথযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ততঃ স তান্ গাঢমাদিশদ্ যূযং মম কথা কস্মৈচিদপি মা কথযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တတး သ တာန် ဂါဎမာဒိၑဒ် ယူယံ မမ ကထာ ကသ္မဲစိဒပိ မာ ကထယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તતઃ સ તાન્ ગાઢમાદિશદ્ યૂયં મમ કથા કસ્મૈચિદપિ મા કથયત|

Ver Capítulo Copiar




मार्क 8:30
6 Referencias Cruzadas  

पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।


ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।


अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;


ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।


ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।


तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos