Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ততো যীশুঃ পুনস্তস্য নযনযো ৰ্হস্তাৱৰ্পযিৎৱা তস্য নেত্ৰে উন্মীলযামাস; তস্মাৎ স স্ৱস্থো ভূৎৱা স্পষ্টৰূপং সৰ্ৱ্ৱলোকান্ দদৰ্শ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ততো যীশুঃ পুনস্তস্য নযনযো র্হস্তাৱর্পযিৎৱা তস্য নেত্রে উন্মীলযামাস; তস্মাৎ স স্ৱস্থো ভূৎৱা স্পষ্টরূপং সর্ৱ্ৱলোকান্ দদর্শ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတော ယီၑုး ပုနသ္တသျ နယနယော ရှသ္တာဝရ္ပယိတွာ တသျ နေတြေ ဥန္မီလယာမာသ; တသ္မာတ် သ သွသ္ထော ဘူတွာ သ္ပၐ္ဋရူပံ သရွွလောကာန် ဒဒရ္ၑ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તતો યીશુઃ પુનસ્તસ્ય નયનયો ર્હસ્તાવર્પયિત્વા તસ્ય નેત્રે ઉન્મીલયામાસ; તસ્માત્ સ સ્વસ્થો ભૂત્વા સ્પષ્ટરૂપં સર્વ્વલોકાન્ દદર્શ|

Ver Capítulo Copiar




मार्क 8:25
9 Referencias Cruzadas  

यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।


स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।


ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।


यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,


एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्


युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।


किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।


किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos