Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা তস্যান্ধস্য কৰৌ গৃহীৎৱা নগৰাদ্ বহিৰ্দেশং তং নীতৱান্; তন্নেত্ৰে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্ৰে হস্তাৱৰ্পযিৎৱা তং পপ্ৰচ্ছ, কিমপি পশ্যসি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা তস্যান্ধস্য করৌ গৃহীৎৱা নগরাদ্ বহির্দেশং তং নীতৱান্; তন্নেত্রে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্রে হস্তাৱর্পযিৎৱা তং পপ্রচ্ছ, কিমপি পশ্যসি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ တသျာန္ဓသျ ကရော် ဂၖဟီတွာ နဂရာဒ် ဗဟိရ္ဒေၑံ တံ နီတဝါန်; တန္နေတြေ နိၐ္ဌီဝံ ဒတ္တွာ တဒ္ဂါတြေ ဟသ္တာဝရ္ပယိတွာ တံ ပပြစ္ဆ, ကိမပိ ပၑျသိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદા તસ્યાન્ધસ્ય કરૌ ગૃહીત્વા નગરાદ્ બહિર્દેશં તં નીતવાન્; તન્નેત્રે નિષ્ઠીવં દત્ત્વા તદ્ગાત્રે હસ્તાવર્પયિત્વા તં પપ્રચ્છ, કિમપિ પશ્યસિ?

Ver Capítulo Copiar




मार्क 8:23
12 Referencias Cruzadas  

मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।


ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।


स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।


ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।


तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।


अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।


परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।


त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos