Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৎসু নেত্ৰেষু কিং ন পশ্যথ? সৎসু কৰ্ণেষু কিং ন শৃণুথ? ন স্মৰথ চ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সৎসু নেত্রেষু কিং ন পশ্যথ? সৎসু কর্ণেষু কিং ন শৃণুথ? ন স্মরথ চ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သတ္သု နေတြေၐု ကိံ န ပၑျထ? သတ္သု ကရ္ဏေၐု ကိံ န ၑၖဏုထ? န သ္မရထ စ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 satsu nEtrESu kiM na pazyatha? satsu karNESu kiM na zRNutha? na smaratha ca?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સત્સુ નેત્રેષુ કિં ન પશ્યથ? સત્સુ કર્ણેષુ કિં ન શૃણુથ? ન સ્મરથ ચ?

Ver Capítulo Copiar




मार्क 8:18
15 Referencias Cruzadas  

किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।


यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"


यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥


यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?


यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos