Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা সোঽন্তৰ্দীৰ্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননৰাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথাৰ্থং ব্ৰৱীমি লোকানেতান্ কিমপি চিহ্নং ন দৰ্শযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা সোঽন্তর্দীর্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননরাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথার্থং ব্রৱীমি লোকানেতান্ কিমপি চিহ্নং ন দর্শযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သော'န္တရ္ဒီရ္ဃံ နိၑွသျာကထယတ်, ဧတေ ဝိဒျမာနနရား ကုတၑ္စိနှံ မၖဂယန္တေ? ယုၐ္မာနဟံ ယထာရ္ထံ ဗြဝီမိ လောကာနေတာန် ကိမပိ စိဟ္နံ န ဒရ္ၑယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદા સોઽન્તર્દીર્ઘં નિશ્વસ્યાકથયત્, એતે વિદ્યમાનનરાઃ કુતશ્ચિન્હં મૃગયન્તે? યુષ્માનહં યથાર્થં બ્રવીમિ લોકાનેતાન્ કિમપિ ચિહ્નં ન દર્શયિષ્યતે|

Ver Capítulo Copiar




मार्क 8:12
15 Referencias Cruzadas  

तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।


एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।


तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।


अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्


अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।


अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos