Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তেঽতিচমৎকৃত্য পৰস্পৰং কথযামাসুঃ স বধিৰায শ্ৰৱণশক্তিং মূকায চ কথনশক্তিং দত্ত্ৱা সৰ্ৱ্ৱং কৰ্ম্মোত্তমৰূপেণ চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তেঽতিচমৎকৃত্য পরস্পরং কথযামাসুঃ স বধিরায শ্রৱণশক্তিং মূকায চ কথনশক্তিং দত্ত্ৱা সর্ৱ্ৱং কর্ম্মোত্তমরূপেণ চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တေ'တိစမတ္ကၖတျ ပရသ္ပရံ ကထယာမာသုး သ ဗဓိရာယ ၑြဝဏၑက္တိံ မူကာယ စ ကထနၑက္တိံ ဒတ္တွာ သရွွံ ကရ္မ္မောတ္တမရူပေဏ စကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 તેઽતિચમત્કૃત્ય પરસ્પરં કથયામાસુઃ સ બધિરાય શ્રવણશક્તિં મૂકાય ચ કથનશક્તિં દત્ત્વા સર્વ્વં કર્મ્મોત્તમરૂપેણ ચકાર|

Ver Capítulo Copiar




मार्क 7:37
16 Referencias Cruzadas  

अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।


तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।


तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।


अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।


अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;


तदा तत्समीपं बहवो लोका आयाता अतस्तेषां भोज्यद्रव्याभावाद् यीशुः शिष्यानाहूय जगाद,।


योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं।


तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos