Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ ফিৰূশিনঃ সৰ্ৱ্ৱযিহূদীযাশ্চ প্ৰাচাং পৰম্পৰাগতৱাক্যং সম্মন্য প্ৰতলেন হস্তান্ অপ্ৰক্ষাল্য ন ভুঞ্জতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ ফিরূশিনঃ সর্ৱ্ৱযিহূদীযাশ্চ প্রাচাং পরম্পরাগতৱাক্যং সম্মন্য প্রতলেন হস্তান্ অপ্রক্ষাল্য ন ভুঞ্জতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ဖိရူၑိနး သရွွယိဟူဒီယာၑ္စ ပြာစာံ ပရမ္ပရာဂတဝါကျံ သမ္မနျ ပြတလေန ဟသ္တာန် အပြက္ၐာလျ န ဘုဉ္ဇတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યતઃ ફિરૂશિનઃ સર્વ્વયિહૂદીયાશ્ચ પ્રાચાં પરમ્પરાગતવાક્યં સમ્મન્ય પ્રતલેન હસ્તાન્ અપ્રક્ષાલ્ય ન ભુઞ્જતે|

Ver Capítulo Copiar




मार्क 7:3
10 Referencias Cruzadas  

इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।


ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?


किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं मेने।


तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।


अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos