Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৎ তদন্তৰ্ন প্ৰৱিশতি কিন্তু কুক্ষিমধ্যং প্ৰৱিশতি শেষে সৰ্ৱ্ৱভুক্তৱস্তুগ্ৰাহিণি বহিৰ্দেশে নিৰ্যাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৎ তদন্তর্ন প্রৱিশতি কিন্তু কুক্ষিমধ্যং প্রৱিশতি শেষে সর্ৱ্ৱভুক্তৱস্তুগ্রাহিণি বহির্দেশে নির্যাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ် တဒန္တရ္န ပြဝိၑတိ ကိန္တု ကုက္ၐိမဓျံ ပြဝိၑတိ ၑေၐေ သရွွဘုက္တဝသ္တုဂြာဟိဏိ ဗဟိရ္ဒေၑေ နိရျာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તત્ તદન્તર્ન પ્રવિશતિ કિન્તુ કુક્ષિમધ્યં પ્રવિશતિ શેષે સર્વ્વભુક્તવસ્તુગ્રાહિણિ બહિર્દેશે નિર્યાતિ|

Ver Capítulo Copiar




मार्क 7:19
9 Referencias Cruzadas  

कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति,


तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?


तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।


ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।


उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।


अतो हेतोः खाद्याखाद्ये पेयापेये उत्सवः प्रतिपद् विश्रामवारश्चैतेषु सर्व्वेषु युष्माकं न्यायाधिपतिरूपं कमपि मा गृह्लीत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos