Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्वञ्च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অথ স লোকানাহূয বভাষে যূযং সৰ্ৱ্ৱে মদ্ৱাক্যং শৃণুত বুধ্যধ্ৱঞ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অথ স লোকানাহূয বভাষে যূযং সর্ৱ্ৱে মদ্ৱাক্যং শৃণুত বুধ্যধ্ৱঞ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အထ သ လောကာနာဟူယ ဗဘာၐေ ယူယံ သရွွေ မဒွါကျံ ၑၖဏုတ ဗုဓျဓွဉ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atha sa lOkAnAhUya babhASE yUyaM sarvvE madvAkyaM zRNuta budhyadhvanjca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અથ સ લોકાનાહૂય બભાષે યૂયં સર્વ્વે મદ્વાક્યં શૃણુત બુધ્યધ્વઞ્ચ|

Ver Capítulo Copiar




मार्क 7:14
14 Referencias Cruzadas  

ततो यीशु र्लोकान् आहूय प्रोक्तवान्, यूयं श्रुत्वा बुध्यध्बं।


इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।


बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos