Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অৰ্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অর্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အထ သ တသျား ကနျာယာ ဟသ္တော် ဓၖတွာ တာံ ဗဘာၐေ ဋာလီထာ ကူမီ, အရ္ထတော ဟေ ကနျေ တွမုတ္တိၐ္ဌ ဣတျာဇ္ဉာပယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અથ સ તસ્યાઃ કન્યાયા હસ્તૌ ધૃત્વા તાં બભાષે ટાલીથા કૂમી, અર્થતો હે કન્યે ત્વમુત્તિષ્ઠ ઇત્યાજ્ઞાપયામિ|

Ver Capítulo Copiar




मार्क 5:41
13 Referencias Cruzadas  

ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।


ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास


तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वसङ्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्।


तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।


यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।


स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos