Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অথ তস্য নৌকাৰোহণকালে স ভূতমুক্তো না যীশুনা সহ স্থাতুং প্ৰাৰ্থযতে;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অথ তস্য নৌকারোহণকালে স ভূতমুক্তো না যীশুনা সহ স্থাতুং প্রার্থযতে;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အထ တသျ နော်ကာရောဟဏကာလေ သ ဘူတမုက္တော နာ ယီၑုနာ သဟ သ္ထာတုံ ပြာရ္ထယတေ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atha tasya naukArOhaNakAlE sa bhUtamuktO nA yIzunA saha sthAtuM prArthayatE;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અથ તસ્ય નૌકારોહણકાલે સ ભૂતમુક્તો ના યીશુના સહ સ્થાતું પ્રાર્થયતે;

Ver Capítulo Copiar




मार्क 5:18
10 Referencias Cruzadas  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।


ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।


ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।


हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos