Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততস্তে স্ৱসীমাতো বহিৰ্গন্তুং যীশুং ৱিনেতুমাৰেভিৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততস্তে স্ৱসীমাতো বহির্গন্তুং যীশুং ৱিনেতুমারেভিরে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတသ္တေ သွသီမာတော ဗဟိရ္ဂန္တုံ ယီၑုံ ဝိနေတုမာရေဘိရေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તતસ્તે સ્વસીમાતો બહિર્ગન્તું યીશું વિનેતુમારેભિરે|

Ver Capítulo Copiar




मार्क 5:17
10 Referencias Cruzadas  

ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।


भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।


हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।


तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।


तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।


सन्तस्तयोः सन्निधिमागत्य विनयम् अकुर्व्वन् अपरं बहिः कृत्वा नगरात् प्रस्थातुं प्रार्थितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos