Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তস্মাত্তেঽতীৱভীতাঃ পৰস্পৰং ৱক্তুমাৰেভিৰে, অহো ৱাযুঃ সিন্ধুশ্চাস্য নিদেশগ্ৰাহিণৌ কীদৃগযং মনুজঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তস্মাত্তেঽতীৱভীতাঃ পরস্পরং ৱক্তুমারেভিরে, অহো ৱাযুঃ সিন্ধুশ্চাস্য নিদেশগ্রাহিণৌ কীদৃগযং মনুজঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တသ္မာတ္တေ'တီဝဘီတား ပရသ္ပရံ ဝက္တုမာရေဘိရေ, အဟော ဝါယုး သိန္ဓုၑ္စာသျ နိဒေၑဂြာဟိဏော် ကီဒၖဂယံ မနုဇး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તસ્માત્તેઽતીવભીતાઃ પરસ્પરં વક્તુમારેભિરે, અહો વાયુઃ સિન્ધુશ્ચાસ્ય નિદેશગ્રાહિણૌ કીદૃગયં મનુજઃ|

Ver Capítulo Copiar




मार्क 4:41
17 Referencias Cruzadas  

अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।


अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।


तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?


अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।


ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।


तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।


ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।


स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।


अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।


हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos