Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা স তানুৱাচ যূযং কুত এতাদৃক্শঙ্কাকুলা ভৱত? কিং ৱো ৱিশ্ৱাসো নাস্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা স তানুৱাচ যূযং কুত এতাদৃক্শঙ্কাকুলা ভৱত? কিং ৱো ৱিশ্ৱাসো নাস্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ သ တာနုဝါစ ယူယံ ကုတ ဧတာဒၖက္ၑင်္ကာကုလာ ဘဝတ? ကိံ ဝေါ ဝိၑွာသော နာသ္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA sa tAnuvAca yUyaM kuta EtAdRkzagkAkulA bhavata? kiM vO vizvAsO nAsti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 તદા સ તાનુવાચ યૂયં કુત એતાદૃક્શઙ્કાકુલા ભવત? કિં વો વિશ્વાસો નાસ્તિ?

Ver Capítulo Copiar




मार्क 4:40
10 Referencias Cruzadas  

यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?


तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।


स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos