Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা স উত্থায ৱাযুং তৰ্জিতৱান্ সমুদ্ৰঞ্চোক্তৱান্ শান্তঃ সুস্থিৰশ্চ ভৱ; ততো ৱাযৌ নিৱৃত্তেঽব্ধিৰ্নিস্তৰঙ্গোভূৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা স উত্থায ৱাযুং তর্জিতৱান্ সমুদ্রঞ্চোক্তৱান্ শান্তঃ সুস্থিরশ্চ ভৱ; ততো ৱাযৌ নিৱৃত্তেঽব্ধির্নিস্তরঙ্গোভূৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ သ ဥတ္ထာယ ဝါယုံ တရ္ဇိတဝါန် သမုဒြဉ္စောက္တဝါန် ၑာန္တး သုသ္ထိရၑ္စ ဘဝ; တတော ဝါယော် နိဝၖတ္တေ'ဗ္ဓိရ္နိသ္တရင်္ဂေါဘူတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 તદા સ ઉત્થાય વાયું તર્જિતવાન્ સમુદ્રઞ્ચોક્તવાન્ શાન્તઃ સુસ્થિરશ્ચ ભવ; તતો વાયૌ નિવૃત્તેઽબ્ધિર્નિસ્તરઙ્ગોભૂત્|

Ver Capítulo Copiar




मार्क 4:39
21 Referencias Cruzadas  

तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?


अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।


तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।


ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे।


अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos