Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিৰো নিধায নিদ্ৰিত আসীৎ ততস্তে তং জাগৰযিৎৱা জগদুঃ, হে প্ৰভো, অস্মাকং প্ৰাণা যান্তি কিমত্ৰ ভৱতশ্চিন্তা নাস্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিরো নিধায নিদ্রিত আসীৎ ততস্তে তং জাগরযিৎৱা জগদুঃ, হে প্রভো, অস্মাকং প্রাণা যান্তি কিমত্র ভৱতশ্চিন্তা নাস্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ နော်ကာစၑ္စာဒ္ဘါဂေ ဥပဓာနေ ၑိရော နိဓာယ နိဒြိတ အာသီတ် တတသ္တေ တံ ဇာဂရယိတွာ ဇဂဒုး, ဟေ ပြဘော, အသ္မာကံ ပြာဏာ ယာန္တိ ကိမတြ ဘဝတၑ္စိန္တာ နာသ္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદા સ નૌકાચશ્ચાદ્ભાગે ઉપધાને શિરો નિધાય નિદ્રિત આસીત્ તતસ્તે તં જાગરયિત્વા જગદુઃ, હે પ્રભો, અસ્માકં પ્રાણા યાન્તિ કિમત્ર ભવતશ્ચિન્તા નાસ્તિ?

Ver Capítulo Copiar




मार्क 4:38
22 Referencias Cruzadas  

हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।


तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।


ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।


तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।


अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।


तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos