Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অৱধানং কুৰুত, একো বীজৱপ্তা বীজানি ৱপ্তুং গতঃ;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অৱধানং কুরুত, একো বীজৱপ্তা বীজানি ৱপ্তুং গতঃ;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အဝဓာနံ ကုရုတ, ဧကော ဗီဇဝပ္တာ ဗီဇာနိ ဝပ္တုံ ဂတး;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 avadhAnaM kuruta, EkO bIjavaptA bIjAni vaptuM gataH;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અવધાનં કુરુત, એકો બીજવપ્તા બીજાનિ વપ્તું ગતઃ;

Ver Capítulo Copiar




मार्क 4:3
29 Referencias Cruzadas  

अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।


ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।


तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,


बीजवप्ता वाक्यरूपाणि बीजानि वपति;


तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,


यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।


अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं।


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos