Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদনন্তৰং নিৰ্জনসমযে তৎসঙ্গিনো দ্ৱাদশশিষ্যাশ্চ তং তদ্দৃষ্টান্তৱাক্যস্যাৰ্থং পপ্ৰচ্ছুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদনন্তরং নির্জনসমযে তৎসঙ্গিনো দ্ৱাদশশিষ্যাশ্চ তং তদ্দৃষ্টান্তৱাক্যস্যার্থং পপ্রচ্ছুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒနန္တရံ နိရ္ဇနသမယေ တတ္သင်္ဂိနော ဒွါဒၑၑိၐျာၑ္စ တံ တဒ္ဒၖၐ္ဋာန္တဝါကျသျာရ္ထံ ပပြစ္ဆုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તદનન્તરં નિર્જનસમયે તત્સઙ્ગિનો દ્વાદશશિષ્યાશ્ચ તં તદ્દૃષ્ટાન્તવાક્યસ્યાર્થં પપ્રચ્છુઃ|

Ver Capítulo Copiar




मार्क 4:10
9 Referencias Cruzadas  

तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,


सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।


तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;


दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos