Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 3:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ যিৰূশালম আগতা যে যেঽধ্যাপকাস্তে জগদুৰযং পুৰুষো ভূতপত্যাবিষ্টস্তেন ভূতপতিনা ভূতান্ ত্যাজযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ যিরূশালম আগতা যে যেঽধ্যাপকাস্তে জগদুরযং পুরুষো ভূতপত্যাবিষ্টস্তেন ভূতপতিনা ভূতান্ ত্যাজযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ ယိရူၑာလမ အာဂတာ ယေ ယေ'ဓျာပကာသ္တေ ဇဂဒုရယံ ပုရုၐော ဘူတပတျာဗိၐ္ဋသ္တေန ဘူတပတိနာ ဘူတာန် တျာဇယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca yirUzAlama AgatA yE yE'dhyApakAstE jagadurayaM puruSO bhUtapatyAbiSTastEna bhUtapatinA bhUtAn tyAjayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અપરઞ્ચ યિરૂશાલમ આગતા યે યેઽધ્યાપકાસ્તે જગદુરયં પુરુષો ભૂતપત્યાબિષ્ટસ્તેન ભૂતપતિના ભૂતાન્ ત્યાજયતિ|

Ver Capítulo Copiar




मार्क 3:22
14 Referencias Cruzadas  

यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?


यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति।


किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।


अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः फिरूशिनश्च यीशोः समीपमागत्य कथयामासुः,


किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।


अनन्तरं यिरूशालम आगताः फिरूशिनोऽध्यापकाश्च यीशोः समीपम् आगताः।


किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।


अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।


शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते


तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?


तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?


यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos