Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু স তান্ দৃঢম্ আজ্ঞাপ্য স্ৱং পৰিচাযিতুং নিষিদ্ধৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু স তান্ দৃঢম্ আজ্ঞাপ্য স্ৱং পরিচাযিতুং নিষিদ্ধৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု သ တာန် ဒၖဎမ် အာဇ္ဉာပျ သွံ ပရိစာယိတုံ နိၐိဒ္ဓဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu sa tAn dRPham AjnjApya svaM paricAyituM niSiddhavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 કિન્તુ સ તાન્ દૃઢમ્ આજ્ઞાપ્ય સ્વં પરિચાયિતું નિષિદ્ધવાન્|

Ver Capítulo Copiar




मार्क 3:12
6 Referencias Cruzadas  

यूयं मां न परिचाययत।


ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।


पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।


तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।


ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।


सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos