Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সোঽপৰমপি জগাদ, ৱিশ্ৰামৱাৰো মনুষ্যাৰ্থমেৱ নিৰূপিতোঽস্তি কিন্তু মনুষ্যো ৱিশ্ৰামৱাৰাৰ্থং নৈৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সোঽপরমপি জগাদ, ৱিশ্রামৱারো মনুষ্যার্থমেৱ নিরূপিতোঽস্তি কিন্তু মনুষ্যো ৱিশ্রামৱারার্থং নৈৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သော'ပရမပိ ဇဂါဒ, ဝိၑြာမဝါရော မနုၐျာရ္ထမေဝ နိရူပိတော'သ္တိ ကိန္တု မနုၐျော ဝိၑြာမဝါရာရ္ထံ နဲဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 સોઽપરમપિ જગાદ, વિશ્રામવારો મનુષ્યાર્થમેવ નિરૂપિતોઽસ્તિ કિન્તુ મનુષ્યો વિશ્રામવારાર્થં નૈવ|

Ver Capítulo Copiar




मार्क 2:27
13 Referencias Cruzadas  

मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते।


तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्?


अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?


अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।


अतो हेतोः खाद्याखाद्ये पेयापेये उत्सवः प्रतिपद् विश्रामवारश्चैतेषु सर्व्वेषु युष्माकं न्यायाधिपतिरूपं कमपि मा गृह्लीत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos