Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কৰ্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি ৰ্ন পঠিতম্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কর্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি র্ন পঠিতম্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သ တေဘျော'ကထယတ် ဒါယူဒ် တတ္သံင်္ဂိနၑ္စ ဘက္ၐျာဘာဝါတ် က္ၐုဓိတား သန္တော ယတ် ကရ္မ္မ ကၖတဝန္တသ္တတ် ကိံ ယုၐ္မာဘိ ရ္န ပဌိတမ်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiM yuSmAbhi rna paThitam?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદા સ તેભ્યોઽકથયત્ દાયૂદ્ તત્સંઙ્ગિનશ્ચ ભક્ષ્યાભાવાત્ ક્ષુધિતાઃ સન્તો યત્ કર્મ્મ કૃતવન્તસ્તત્ કિં યુષ્માભિ ર્ન પઠિતમ્?

Ver Capítulo Copiar




मार्क 2:25
11 Referencias Cruzadas  

स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,


तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?


तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,


सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।


किन्तु केचित् सप्त भ्रातर आसन्, ततस्तेषां ज्येष्ठभ्राता विवह्य निःसन्ततिः सन् अम्रियत।


पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?


अतः फिरूशिनो यीशवे कथयामासुः पश्यतु विश्रामवासरे यत् कर्म्म न कर्त्तव्यं तद् इमे कुतः कुर्व्वन्ति?


अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ।


यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos