Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মাদ্ গৃহমধ্যে সৰ্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱাৰস্য চতুৰ্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্ৰতি কথাং প্ৰচাৰযাঞ্চক্ৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মাদ্ গৃহমধ্যে সর্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱারস্য চতুর্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্রতি কথাং প্রচারযাঞ্চক্রে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မာဒ် ဂၖဟမဓျေ သရွွေၐာံ ကၖတေ သ္ထာနံ နာဘဝဒ် ဒွါရသျ စတုရ္ဒိက္ၐွပိ နာဘဝတ်, တတ္ကာလေ သ တာန် ပြတိ ကထာံ ပြစာရယာဉ္စကြေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAM pracArayAnjcakrE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તસ્માદ્ ગૃહમધ્યે સર્વ્વેષાં કૃતે સ્થાનં નાભવદ્ દ્વારસ્ય ચતુર્દિક્ષ્વપિ નાભવત્, તત્કાલે સ તાન્ પ્રતિ કથાં પ્રચારયાઞ્ચક્રે|

Ver Capítulo Copiar




मार्क 2:2
20 Referencias Cruzadas  

तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।


अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,


सर्व्वे नागरिका लोका द्वारि संमिलिताश्च।


तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।


किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।


तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,


तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।


तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।


अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।


दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।


स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।


पश्चात् पर्गानगरं गत्वा सुसंवादं प्रचार्य्य अत्तालियानगरं प्रस्थितवन्तौ।


तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


अनेन प्रकारेण तौ साक्ष्यं दत्त्वा प्रभोः कथां प्रचारयन्तौ शोमिरोणीयानाम् अनेकग्रामेषु सुसंवादञ्च प्रचारयन्तौ यिरूशालम्नगरं परावृत्य गतौ।


तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos