Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যোহনঃ ফিৰূশিনাঞ্চোপৱাসাচাৰিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কাৰণমস্য?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যোহনঃ ফিরূশিনাঞ্চোপৱাসাচারিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কারণমস্য?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယောဟနး ဖိရူၑိနာဉ္စောပဝါသာစာရိၑိၐျာ ယီၑေား သမီပမ် အာဂတျ ကထယာမာသုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဥပဝသန္တိ ကိန္တု ဘဝတး ၑိၐျာ နောပဝသန္တိ ကိံ ကာရဏမသျ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં યોહનઃ ફિરૂશિનાઞ્ચોપવાસાચારિશિષ્યા યીશોઃ સમીપમ્ આગત્ય કથયામાસુઃ, યોહનઃ ફિરૂશિનાઞ્ચ શિષ્યા ઉપવસન્તિ કિન્તુ ભવતઃ શિષ્યા નોપવસન્તિ કિં કારણમસ્ય?

Ver Capítulo Copiar




मार्क 2:18
8 Referencias Cruzadas  

केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;


अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।


तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।


तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।


सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।


यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos