Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 16:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্ৰে গালীলং যাস্যতে তত্ৰ স যুষ্মান্ সাক্ষাৎ কৰিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতৰায চ ৱাৰ্ত্তামিমাং কথযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্রে গালীলং যাস্যতে তত্র স যুষ্মান্ সাক্ষাৎ করিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতরায চ ৱার্ত্তামিমাং কথযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တေန ယထောက္တံ တထာ ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတေ တတြ သ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျတေ ယူယံ ဂတွာ တသျ ၑိၐျေဘျး ပိတရာယ စ ဝါရ္တ္တာမိမာံ ကထယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ તેન યથોક્તં તથા યુષ્માકમગ્રે ગાલીલં યાસ્યતે તત્ર સ યુષ્માન્ સાક્ષાત્ કરિષ્યતે યૂયં ગત્વા તસ્ય શિષ્યેભ્યઃ પિતરાય ચ વાર્ત્તામિમાં કથયત|

Ver Capítulo Copiar




मार्क 16:7
12 Referencias Cruzadas  

किन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि।


यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।


तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।


कन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि।


तदा सर्व्वे शिष्यास्तं परित्यज्य पलायाञ्चक्रिरे।


ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।


ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।


पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।


स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्।


अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos